B 333-24 Bālabodha
Manuscript culture infobox
Filmed in: B 333/24
Title: Bālabodha
Dimensions: 21.7 x 9.6 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/253
Remarks:
Reel No. B 333/24
Inventory No. 5926
Title Bālabodha
Remarks
Author Muñjāditya
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of mankind
Manuscript Details
Script Devanagari
Material indian paper
State
Size 21.5 x 9.7 cm
Binding Hole
Folios 21
Lines per Folio 7–8
Foliation numbers in both margins of the verso
Scribe Sāṃvaśiva Pottapalyu(!)
Date of Copying VS 1869
Place of Deposit NAK
Accession No. 3-253
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ |
vighneśvaraṃ namaskṛtya devīṃ caiva sarasvatīṃ ||
guruṃ ca devatānāṃ ca prasādāduddhṛtomayā || 1 ||
nānā śāstrāt samuddhṛtya kriyate vāla bodhakaṃ ||
muṃjādityena vipreṇa śiṣyārthe sārasaṃgrahaḥ || 2 ||
viduṣāṃ vrāhmaṇānāṃ ca gaṇakānāṃ tathaiva ca ||
eteṣāṃ karalagno asminbāmavodhaṃ ca vistaret || 3 ||
udayācalaparyaṃtaṃ astācalamahīmimāṃ ||
vikhyāto bālavodhāyaṃ muṃjādityena kārayet || 4 || (fol. 1v1–4)
End
rāhau ca mahiṣī ṣṭhagau(!) māṣāśca(!) tilasarṣapāḥ ||
ajāmeṣau ca dātavyau ketau cānnaṃ ca miśritaṃ || 4 ||
svarṇaṇe viprabhūjābhiḥ sarveṣāṃ śāṃtiruttamā ||
ityeriṣṭanagatasūryādi navagradānakathanaṃ ||
udayācalaparyaṃtamastācala mahikṣitiṃ ||
detayā kramateyastu sarvapāpaha(!) divākaraḥ || 1 || || (fol. 21r14–21v2)
Colophon
iti śrī muṃjāditya viracitoṇeti ---- ho vāla vodhākhyaḥ samāptaḥ || ||
śrī || yādṛśaṃ ----- na vidhyate || 1 || śrīviśveśvarārpaṇam astu || || śubhaṃ bhūyāt || ||
saṃvat 1869 caitravadhya 30 guruvāsare samāptim agamat ||
idaṃ pustakaṃ kottapalyupanāmakasāṃva śivena likhitaṃ svārthaṃ parārthaṃ ca || || ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ || (fol. 21v2–5)
Microfilm Details
Reel No. B 333/24
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 20-12-2004