B 333-24 Bālabodha

Template:IP

Manuscript culture infobox

Filmed in: B 333/24
Title: Bālabodha
Dimensions: 21.7 x 9.6 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/253
Remarks:


Reel No. B 333/24

Inventory No. 5926

Title Bālabodha

Remarks

Author Muñjāditya

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of mankind

Manuscript Details

Script Devanagari

Material indian paper

State

Size 21.5 x 9.7 cm

Binding Hole

Folios 21

Lines per Folio 7–8

Foliation numbers in both margins of the verso

Scribe Sāṃvaśiva Pottapalyu(!)

Date of Copying VS 1869

Place of Deposit NAK

Accession No. 3-253

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ |

vighneśvaraṃ namaskṛtya devīṃ caiva sarasvatīṃ ||
guruṃ ca devatānāṃ ca prasādāduddhṛtomayā || 1 ||

nānā śāstrāt samuddhṛtya kriyate vāla bodhakaṃ ||
muṃjādityena vipreṇa śiṣyārthe sārasaṃgrahaḥ || 2 ||

viduṣāṃ vrāhmaṇānāṃ ca gaṇakānāṃ tathaiva ca ||
eteṣāṃ karalagno asminbāmavodhaṃ ca vistaret || 3 ||

udayācalaparyaṃtaṃ astācalamahīmimāṃ ||
vikhyāto bālavodhāyaṃ muṃjādityena kārayet || 4 || (fol. 1v1–4)

End

rāhau ca mahiṣī ṣṭhagau(!) māṣāśca(!) tilasarṣapāḥ ||
ajāmeṣau ca dātavyau ketau cānnaṃ ca miśritaṃ || 4 ||

svarṇaṇe viprabhūjābhiḥ sarveṣāṃ śāṃtiruttamā ||
ityeriṣṭanagatasūryādi navagradānakathanaṃ ||

udayācalaparyaṃtamastācala mahikṣitiṃ ||
detayā kramateyastu sarvapāpaha(!) divākaraḥ || 1 ||    || (fol. 21r14–21v2)

Colophon

iti śrī muṃjāditya viracitoṇeti ---- ho vāla vodhākhyaḥ samāptaḥ ||    ||
śrī || yādṛśaṃ ----- na vidhyate || 1 || śrīviśveśvarārpaṇam astu ||    || śubhaṃ bhūyāt ||    ||
saṃvat 1869 caitravadhya 30 guruvāsare samāptim agamat ||
idaṃ pustakaṃ kottapalyupanāmakasāṃva śivena likhitaṃ svārthaṃ parārthaṃ ca ||    || ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ || (fol. 21v2–5)

Microfilm Details

Reel No. B 333/24

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 20-12-2004